>Info zum Stichwort Sanskrit | >diskutieren | >Permalink 
Der liebe Junge von nebenan schrieb am 15.10. 2008 um 16:06:37 Uhr über

Sanskrit

पृथिवीज्ञानं
विकिपीडिया, एक मुक्त ज्ञानकोष से
यहां जाईयें: नेविगेशन, ख़ोज
पर्यावरणम्‌ अधुना समस्त विश्‍वस्‍य समस्‍या वर्तते. यज्‍जलं यश्‍च वायु: उपलभ्‍यते, तत्‍सर्वं मलिनं दूषितं च दृश्‍यते.

आधुनिका: वैज्ञानिका: आणाविका: प्रयोगा: अपि पर्यावरणस्‍य प्रदूषकान् जायन्‍ते. प्रकृति-दोहनं कृत्वा अस्माभिः पर्यावरण-प्रदूषितं कृतम् । तरुवराः अत्र छिद्यन्ते बहु लताः गृहे विद्यन्ते ,रुक्षाः शुष्काश्च दुर्बलाः कुत्रचिद्दरीदृश्यन्ते ,नद्यः उद्योग मलेन मलिनाः अभवन् ।वायुरपि वाहनानां धूम्रेण प्रदूषितः। आधुनिक ध्वनियन्त्रैः ध्वनिप्रदूषणं संजातम्।



[Flucht-Links: Alternativ | Schlutti | Schabracke | Silwulplee | Gehülfe]
   User-Bewertung: +2
Wenn Du mit dem Autor des oben stehenden Textes Kontakt aufnehmen willst, benutze das Forum des Blasters! (Funktion »diskutieren« am oberen Rand)

Dein Name:
Deine Assoziationen zu »Sanskrit«:
Hier nichts eingeben, sonst wird der Text nicht gespeichert:
Hier das stehen lassen, sonst wird der Text nicht gespeichert:
 Konfiguration | Web-Blaster | Statistik | »Sanskrit« | Hilfe | Startseite 
0.0331 (0.0286, 0.0021) sek. –– 822585819